वांछित मन्त्र चुनें

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मानऽउ॒ग्रः। अ॒भिवी॑रोऽअ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥३७ ॥

मन्त्र उच्चारण
पद पाठ

ब॒ल॒वि॒ज्ञा॒य इति॑ बलऽविज्ञा॒यः। स्थवि॑रः। प्रवी॑र॒ इति॒ प्रऽवी॑रः। सह॑स्वान्। वा॒जी। सह॑मानः। उ॒ग्रः। अ॒भिवी॑र॒ इत्य॒भिऽवी॑रः। अ॒भिस॒त्वेत्य॒भिऽस॑त्वा। स॒हो॒जा इति॑ सहः॒ऽजाः। जैत्र॑म्। इ॒न्द्र॒। रथ॑म्। आ। ति॒ष्ठ॒। गो॒विदिति॑ गो॒ऽवित् ॥३७ ॥

यजुर्वेद » अध्याय:17» मन्त्र:37


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (इन्द्र) युद्ध की उत्तम सामग्री युक्त सेनापति ! (बलविज्ञायः) जो अपनी सेना को बली करना जानता (स्थविरः) वृद्ध (प्रवीरः) उत्तम वीर (सहस्वान्) अत्यन्त बलवान् (वाजी) जिसको प्रशंसित शास्त्रबोध है, (सहमानः) जो सुख और दुःख को सहने तथा (उग्रः) दुष्टों के मारने में तीव्र तेजवाला (अभिवीरः) जिस के अभीष्ट अर्थात् तत्काल चाहे हुए काम के करनेवाले वा (अभिसत्वा) सब ओर से युद्धविद्या में कुशल रक्षा करनेहारे वीर हैं, (सहोजाः) बल से प्रसिद्ध (गोवित्) वाणी, गौओं वा पृथिवी को प्राप्त होता हुआ, ऐसा तू युद्ध के लिये (जैत्रम्) जीतनेवाले वीरों से घेरे हुए (रथम्) पृथिवी, समुद्र और आकाश में चलनेवाले रथ को (आ, तिष्ठ) आकर स्थित हो अर्थात् उसमें बैठ ॥३७ ॥
भावार्थभाषाः - सेनापति वा सेना के वीर जब शत्रुओं से युद्ध की इच्छा करें, तब परस्पर सब ओर से रक्षा और रक्षा के साधनों को संग्रह कर विचार और उत्साह के साथ वर्त्तमान आलस्यरहित होते हुए शत्रुओं को जीतने में तत्पर हों ॥३७ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(बलविज्ञायः) यो बलं बलयुक्तं सैन्यं कर्तुं जानाति सः (स्थविरः) वृद्धो विज्ञातराजधर्मव्यवहारः (प्रवीरः) प्रकृष्टश्चासौ वीरश्च (सहस्वान्) सहो बहुबलं विद्यते यस्य सः (वाजी) प्रशस्तो वाजः शास्त्रबोधो विद्यते यस्य सः (सहमानः) यः सुखदुःखादिकं सहते (उग्रः) दुष्टानां वधे तीव्रतेजाः (अभिवीरः) अभीष्टा वीरा यस्य सः (अभिसत्वा) अभितः सर्वतः सत्वानो युद्धविद्वांसो रक्षका भृत्या वा यस्य सः (सहोजाः) सहसा बलेन जातः प्रसिद्धः (जैत्रम्) जेतृभिः परिवृतं रथम् (इन्द्र) युद्धस्य परमसामग्रीसहित (रथम्) रमणीयं भूसमुद्राकाशयानम् (आ) (तिष्ठ) (गोवित्) यो गा वाचो धेनुः पृथिवीं वा विन्दति सः ॥३७ ॥

पदार्थान्वयभाषाः - हे इन्द्र सेनापते ! बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रोऽभिवीरोऽभिसत्वा सहोजा गोवित् संस्त्वं युद्धाय जैत्रं रथमातिष्ठ ॥३७ ॥
भावार्थभाषाः - सेनापतिः सेनावीरा वा यदा शत्रुभिः योद्धुमिच्छेयुस्तदा परस्परं सर्वतो रक्षां रक्षासाधनानि वा संगृह्य बुद्ध्युत्साहेन सह वर्त्तमाना अनलसाः सन्तः शत्रुविजयतत्परा भवेयुः ॥३७ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सेनापती किंवा सेनेचे वीर यांना जेव्हा शत्रूंबरोबर युद्ध करावयाचे असेल तेव्हा त्यांनी सर्व बाजूंनी संरक्षणाची व्यवस्था करावी, तसेच रक्षण करणाऱ्या साधनांचा संग्रह करावा. आळस सोडून द्यावा व विचारपूर्वक उत्साहाने शत्रूंना जिंकण्यासाठी आणि विजय प्राप्त करण्यासाठी तत्पर असावे.